E 156-3(1) Viṣṇurudrī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: E 156/3
Title: Viṣṇurudrī
Dimensions: 18.2 x 11.2 cm x 59 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1973
Acc No.:
Remarks:


Reel No. E 156-3 Inventory No. 87923

Title Viṣṇurudrī

Subject Krmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu

State Complete and undamaged

Size 18.2 x 11.2 cm

Lines per Folio 6-8

Scribe Viṣṇukailāśānandarāja upādhyāya

Date of Copying [VS] 1973 jyeṣṭha kṛṣṇa tṛtīyā ?

Owner / Deliverer Rjopādhyāya

Place of Deposit Kathamandu

Accession No. E 2607?

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || oṃ brahmaṇe namaḥ || oṃ viṣṇuve namaḥ ||

hari(!) om || sahasśaśīrṣā purūṣaḥ sahasrākṣaḥ sahasrapāt ||

sabhūmiṃ saevvataspṛtvātyatiṣṭhad śāṅgulam<ref name="ftn1">Read: daśāṅgulam </ref>(!) || 1 ||

purūṣa ʼ aivedaṃ sarvvaṃ yad bhūtaṃ yac ca bhāvvyam ||

utāmṛtatvasyeśāno yad annenātirohati || 2 ||

etāvān asya mahimāto jjyāyāṃś ca pūrūṣaḥ ||

pādosya viśvābhūtāni tripādasyāmṛtan divi || 3 || (x.2a1-6 )

End

dyauḥ śāntir antarikṣaṃ śānti(!) pṛthivīśāntiṛ āpaḥ śāntir oṣadhayaḥ śāntir

viśvedevāḥ śānti(!) brahma śānti(!) sarvvaṃ śāntiḥ śāntir eva śāntiḥ sāmā

śāntir edhiḥ(!) || 5 || || yato yataḥ samīkṣe tato no ʼabhayaṅ kurū(!) ||

śannaḥ kuru prajābhyaḥ bhayannaḥ paśubhyaḥ || || || (x.50a5-50b3)

Colophon

īti(!) śrīviṣṇurudrisamāptam || || ||

guṇāganande śaśivikramābde jyaṣṭhaś ca kṛṣ(kvakṣye)tṛtīyā ca mandai ||

dolāgirīcampakavṛkṣamūle virājamānaś ca lakṣmīpatīṣu || 1 ||

abhiṣeṣakāmāgaruḍadhvajasyāliṣya pustakapuruṣaś ca sūktaṃ ||

viṣṇuś ca kailāśa ānandasarmmā samarpitaṃ (saśrītṛ)vikramāya || 2 || || || || ||                                                        (x.50b3-51a1)

Microfilm Details

Reel No. E 156/3

Date of Filming 22-12-1976

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-06-2003

Bibliography


<references/>