E 156-3(1) Viṣṇurudrī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: E 156/3
Title: Viṣṇurudrī
Dimensions: 18.2 x 11.2 cm x 59 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1973
Acc No.:
Remarks:
Reel No. E 156-3 Inventory No. 87923
Title Viṣṇurudrī
Subject Krmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Thyāsaphu
State Complete and undamaged
Size 18.2 x 11.2 cm
Lines per Folio 6-8
Scribe Viṣṇukailāśānandarāja upādhyāya
Date of Copying [VS] 1973 jyeṣṭha kṛṣṇa tṛtīyā ?
Owner / Deliverer Rjopādhyāya
Place of Deposit Kathamandu
Accession No. E 2607?
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || oṃ brahmaṇe namaḥ || oṃ viṣṇuve namaḥ ||
hari(!) om || sahasśaśīrṣā purūṣaḥ sahasrākṣaḥ sahasrapāt ||
sabhūmiṃ saevvataspṛtvātyatiṣṭhad śāṅgulam<ref name="ftn1">Read: daśāṅgulam </ref>(!) || 1 ||
purūṣa ʼ aivedaṃ sarvvaṃ yad bhūtaṃ yac ca bhāvvyam ||
utāmṛtatvasyeśāno yad annenātirohati || 2 ||
etāvān asya mahimāto jjyāyāṃś ca pūrūṣaḥ ||
pādosya viśvābhūtāni tripādasyāmṛtan divi || 3 || (x.2a1-6 )
End
dyauḥ śāntir antarikṣaṃ śānti(!) pṛthivīśāntiṛ āpaḥ śāntir oṣadhayaḥ śāntir
viśvedevāḥ śānti(!) brahma śānti(!) sarvvaṃ śāntiḥ śāntir eva śāntiḥ sāmā
śāntir edhiḥ(!) || 5 || || yato yataḥ samīkṣe tato no ʼabhayaṅ kurū(!) ||
śannaḥ kuru prajābhyaḥ bhayannaḥ paśubhyaḥ || || || (x.50a5-50b3)
Colophon
īti(!) śrīviṣṇurudrisamāptam || || ||
guṇāganande śaśivikramābde jyaṣṭhaś ca kṛṣ(kvakṣye)tṛtīyā ca mandai ||
dolāgirīcampakavṛkṣamūle virājamānaś ca lakṣmīpatīṣu || 1 ||
abhiṣeṣakāmāgaruḍadhvajasyāliṣya pustakapuruṣaś ca sūktaṃ ||
viṣṇuś ca kailāśa ānandasarmmā samarpitaṃ (saśrītṛ)vikramāya || 2 || || || || || (x.50b3-51a1)
Microfilm Details
Reel No. E 156/3
Date of Filming 22-12-1976
Exposures 50
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 19-06-2003
Bibliography
<references/>